B 380-8 Śūdravivāhavidhi
Manuscript culture infobox
Filmed in: B 380/8
Title: Śūdravivāhavidhi
Dimensions: 21.9 x 9 cm x 16 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1214
Remarks:
Reel No. B 380-8
Inventory No. 72231
Title Śūdravivāhavidhi
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 21.9 x 9.0 cm
Binding Hole(s)
Folios 18
Lines per Folio 7–23
Foliation none
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 8/1214
Manuscript Features
There is some text from other text at the end of the manuscript.
Excerpts
Beginning
oṁ agna āyāhiºº || paścime oṁ śanno devīºº || uttare || pūjanaṃ || ṛgvedādi || yajurvedādi ||
sāmavedādi || atharvavedādi || indrādi || dve śa(!)midhahoma(!) || ekaṃ oṁkāre(!) svāhā ekaṃ tūṣṇīṃ
juhūyāt || oṁ eṣo hi devo pradisonu || agnisammukhīkaraṇaṃ || brahmāsanaṃ praṇītāsanaṃ ||
praṇavena ātmāsanaṃ iti calāsanaṃ || (exp. 4:1–13)
End
doṣeṇa rājñe tava bhaktibhāvā(!)
cāpalyadoṣaṃ munayaḥ prabhāvaḥ
nūnādhikaṃ mantrakṛyādhvareṇa
kṣamasva devo mama doṣahantā ||
tvaṃ gati[ḥ] sarvvabhūtānāṃ saṃsthitvaṃ carācare |
antaścāreṇa bhūtānāṃ dṛṣṭvā tvaṃ parameśvara ||
karmmaṇā manasā vācā tato [ʼ]nyānyādikarmataḥ |
akṛtaṃ vākyahi(!)nan tu tatra pū(!)re hūtāsana(!) ||
mantrahīnaṃ kriyāhīnaṃ bhakta(!)hīnaṃ tathaiva ca |
japahomārccanāhīnaṃ kṣamyatāṃ parameśvara || (exp. 16b3–7)
Colophon
Iti āsaṃsā || ❖ sarveṣāṃ kalyāṇaṃ dātu(!) bhavatu || śrīsvāhāpataye namaḥ || ❁ || ❁ || (exp. 16b7–8)
Microfilm Details
Reel No. B 380/08
Date of Filming 18-12-1972
Exposures 20
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 22-08-2011
Bibliography