B 380-8 Śūdravivāhavidhi

Manuscript culture infobox

Filmed in: B 380/8
Title: Śūdravivāhavidhi
Dimensions: 21.9 x 9 cm x 16 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1214
Remarks:


Reel No. B 380-8

Inventory No. 72231

Title Śūdravivāhavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 21.9 x 9.0 cm

Binding Hole(s)

Folios 18

Lines per Folio 7–23

Foliation none

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/1214

Manuscript Features

There is some text from other text at the end of the manuscript.

Excerpts

Beginning

oṁ agna āyāhiºº || paścime oṁ śanno devīºº || uttare || pūjanaṃ || ṛgvedādi || yajurvedādi ||

sāmavedādi || atharvavedādi || indrādi || dve śa(!)midhahoma(!) || ekaṃ oṁkāre(!) svāhā ekaṃ tūṣṇīṃ

juhūyāt || oṁ eṣo hi devo pradisonu || agnisammukhīkaraṇaṃ || brahmāsanaṃ praṇītāsanaṃ ||

praṇavena ātmāsanaṃ iti calāsanaṃ || (exp. 4:1–13)


End

doṣeṇa rājñe tava bhaktibhāvā(!)

cāpalyadoṣaṃ munayaḥ prabhāvaḥ

nūnādhikaṃ mantrakṛyādhvareṇa

kṣamasva devo mama doṣahantā ||


tvaṃ gati[ḥ] sarvvabhūtānāṃ saṃsthitvaṃ carācare |

antaścāreṇa bhūtānāṃ dṛṣṭvā tvaṃ parameśvara ||


karmmaṇā manasā vācā tato [ʼ]nyānyādikarmataḥ |

akṛtaṃ vākyahi(!)nan tu tatra pū(!)re hūtāsana(!) ||


mantrahīnaṃ kriyāhīnaṃ bhakta(!)hīnaṃ tathaiva ca |

japahomārccanāhīnaṃ kṣamyatāṃ parameśvara || (exp. 16b3–7)


Colophon

Iti āsaṃsā || ❖ sarveṣāṃ kalyāṇaṃ dātu(!) bhavatu || śrīsvāhāpataye namaḥ || ❁ || ❁ || (exp. 16b7–8)

















Microfilm Details

Reel No. B 380/08

Date of Filming 18-12-1972

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 22-08-2011

Bibliography